निकट विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
निकटः
निकटौ
निकटाः
संबोधन
निकट
निकटौ
निकटाः
द्वितीया
निकटम्
निकटौ
निकटान्
तृतीया
निकटेन
निकटाभ्याम्
निकटैः
चतुर्थी
निकटाय
निकटाभ्याम्
निकटेभ्यः
पंचमी
निकटात् / निकटाद्
निकटाभ्याम्
निकटेभ्यः
षष्ठी
निकटस्य
निकटयोः
निकटानाम्
सप्तमी
निकटे
निकटयोः
निकटेषु
 
एक
द्वि
अनेक
प्रथमा
निकटः
निकटौ
निकटाः
सम्बोधन
निकट
निकटौ
निकटाः
द्वितीया
निकटम्
निकटौ
निकटान्
तृतीया
निकटेन
निकटाभ्याम्
निकटैः
चतुर्थी
निकटाय
निकटाभ्याम्
निकटेभ्यः
पञ्चमी
निकटात् / निकटाद्
निकटाभ्याम्
निकटेभ्यः
षष्ठी
निकटस्य
निकटयोः
निकटानाम्
सप्तमी
निकटे
निकटयोः
निकटेषु


इतर