निंसितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
निंसितव्यः
निंसितव्यौ
निंसितव्याः
ಸಂಬೋಧನ
निंसितव्य
निंसितव्यौ
निंसितव्याः
ದ್ವಿತೀಯಾ
निंसितव्यम्
निंसितव्यौ
निंसितव्यान्
ತೃತೀಯಾ
निंसितव्येन
निंसितव्याभ्याम्
निंसितव्यैः
ಚತುರ್ಥೀ
निंसितव्याय
निंसितव्याभ्याम्
निंसितव्येभ्यः
ಪಂಚಮೀ
निंसितव्यात् / निंसितव्याद्
निंसितव्याभ्याम्
निंसितव्येभ्यः
ಷಷ್ಠೀ
निंसितव्यस्य
निंसितव्ययोः
निंसितव्यानाम्
ಸಪ್ತಮೀ
निंसितव्ये
निंसितव्ययोः
निंसितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
निंसितव्यः
निंसितव्यौ
निंसितव्याः
ಸಂಬೋಧನ
निंसितव्य
निंसितव्यौ
निंसितव्याः
ದ್ವಿತೀಯಾ
निंसितव्यम्
निंसितव्यौ
निंसितव्यान्
ತೃತೀಯಾ
निंसितव्येन
निंसितव्याभ्याम्
निंसितव्यैः
ಚತುರ್ಥೀ
निंसितव्याय
निंसितव्याभ्याम्
निंसितव्येभ्यः
ಪಂಚಮೀ
निंसितव्यात् / निंसितव्याद्
निंसितव्याभ्याम्
निंसितव्येभ्यः
ಷಷ್ಠೀ
निंसितव्यस्य
निंसितव्ययोः
निंसितव्यानाम्
ಸಪ್ತಮೀ
निंसितव्ये
निंसितव्ययोः
निंसितव्येषु


ಇತರರು