निंसितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
निंसितव्यः
निंसितव्यौ
निंसितव्याः
ସମ୍ବୋଧନ
निंसितव्य
निंसितव्यौ
निंसितव्याः
ଦ୍ୱିତୀୟା
निंसितव्यम्
निंसितव्यौ
निंसितव्यान्
ତୃତୀୟା
निंसितव्येन
निंसितव्याभ्याम्
निंसितव्यैः
ଚତୁର୍ଥୀ
निंसितव्याय
निंसितव्याभ्याम्
निंसितव्येभ्यः
ପଞ୍ଚମୀ
निंसितव्यात् / निंसितव्याद्
निंसितव्याभ्याम्
निंसितव्येभ्यः
ଷଷ୍ଠୀ
निंसितव्यस्य
निंसितव्ययोः
निंसितव्यानाम्
ସପ୍ତମୀ
निंसितव्ये
निंसितव्ययोः
निंसितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
निंसितव्यः
निंसितव्यौ
निंसितव्याः
ସମ୍ବୋଧନ
निंसितव्य
निंसितव्यौ
निंसितव्याः
ଦ୍ୱିତୀୟା
निंसितव्यम्
निंसितव्यौ
निंसितव्यान्
ତୃତୀୟା
निंसितव्येन
निंसितव्याभ्याम्
निंसितव्यैः
ଚତୁର୍ଥୀ
निंसितव्याय
निंसितव्याभ्याम्
निंसितव्येभ्यः
ପଞ୍ଚମୀ
निंसितव्यात् / निंसितव्याद्
निंसितव्याभ्याम्
निंसितव्येभ्यः
ଷଷ୍ଠୀ
निंसितव्यस्य
निंसितव्ययोः
निंसितव्यानाम्
ସପ୍ତମୀ
निंसितव्ये
निंसितव्ययोः
निंसितव्येषु


ଅନ୍ୟ