निंसितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
निंसितव्यः
निंसितव्यौ
निंसितव्याः
संबोधन
निंसितव्य
निंसितव्यौ
निंसितव्याः
द्वितीया
निंसितव्यम्
निंसितव्यौ
निंसितव्यान्
तृतीया
निंसितव्येन
निंसितव्याभ्याम्
निंसितव्यैः
चतुर्थी
निंसितव्याय
निंसितव्याभ्याम्
निंसितव्येभ्यः
पंचमी
निंसितव्यात् / निंसितव्याद्
निंसितव्याभ्याम्
निंसितव्येभ्यः
षष्ठी
निंसितव्यस्य
निंसितव्ययोः
निंसितव्यानाम्
सप्तमी
निंसितव्ये
निंसितव्ययोः
निंसितव्येषु
 
एक
द्वि
अनेक
प्रथमा
निंसितव्यः
निंसितव्यौ
निंसितव्याः
सम्बोधन
निंसितव्य
निंसितव्यौ
निंसितव्याः
द्वितीया
निंसितव्यम्
निंसितव्यौ
निंसितव्यान्
तृतीया
निंसितव्येन
निंसितव्याभ्याम्
निंसितव्यैः
चतुर्थी
निंसितव्याय
निंसितव्याभ्याम्
निंसितव्येभ्यः
पञ्चमी
निंसितव्यात् / निंसितव्याद्
निंसितव्याभ्याम्
निंसितव्येभ्यः
षष्ठी
निंसितव्यस्य
निंसितव्ययोः
निंसितव्यानाम्
सप्तमी
निंसितव्ये
निंसितव्ययोः
निंसितव्येषु


इतर