निंसान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
निंसानः
निंसानौ
निंसानाः
ಸಂಬೋಧನ
निंसान
निंसानौ
निंसानाः
ದ್ವಿತೀಯಾ
निंसानम्
निंसानौ
निंसानान्
ತೃತೀಯಾ
निंसानेन
निंसानाभ्याम्
निंसानैः
ಚತುರ್ಥೀ
निंसानाय
निंसानाभ्याम्
निंसानेभ्यः
ಪಂಚಮೀ
निंसानात् / निंसानाद्
निंसानाभ्याम्
निंसानेभ्यः
ಷಷ್ಠೀ
निंसानस्य
निंसानयोः
निंसानानाम्
ಸಪ್ತಮೀ
निंसाने
निंसानयोः
निंसानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
निंसानः
निंसानौ
निंसानाः
ಸಂಬೋಧನ
निंसान
निंसानौ
निंसानाः
ದ್ವಿತೀಯಾ
निंसानम्
निंसानौ
निंसानान्
ತೃತೀಯಾ
निंसानेन
निंसानाभ्याम्
निंसानैः
ಚತುರ್ಥೀ
निंसानाय
निंसानाभ्याम्
निंसानेभ्यः
ಪಂಚಮೀ
निंसानात् / निंसानाद्
निंसानाभ्याम्
निंसानेभ्यः
ಷಷ್ಠೀ
निंसानस्य
निंसानयोः
निंसानानाम्
ಸಪ್ತಮೀ
निंसाने
निंसानयोः
निंसानेषु


ಇತರರು