नाहक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
नाहकः
नाहकौ
नाहकाः
ಸಂಬೋಧನ
नाहक
नाहकौ
नाहकाः
ದ್ವಿತೀಯಾ
नाहकम्
नाहकौ
नाहकान्
ತೃತೀಯಾ
नाहकेन
नाहकाभ्याम्
नाहकैः
ಚತುರ್ಥೀ
नाहकाय
नाहकाभ्याम्
नाहकेभ्यः
ಪಂಚಮೀ
नाहकात् / नाहकाद्
नाहकाभ्याम्
नाहकेभ्यः
ಷಷ್ಠೀ
नाहकस्य
नाहकयोः
नाहकानाम्
ಸಪ್ತಮೀ
नाहके
नाहकयोः
नाहकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
नाहकः
नाहकौ
नाहकाः
ಸಂಬೋಧನ
नाहक
नाहकौ
नाहकाः
ದ್ವಿತೀಯಾ
नाहकम्
नाहकौ
नाहकान्
ತೃತೀಯಾ
नाहकेन
नाहकाभ्याम्
नाहकैः
ಚತುರ್ಥೀ
नाहकाय
नाहकाभ्याम्
नाहकेभ्यः
ಪಂಚಮೀ
नाहकात् / नाहकाद्
नाहकाभ्याम्
नाहकेभ्यः
ಷಷ್ಠೀ
नाहकस्य
नाहकयोः
नाहकानाम्
ಸಪ್ತಮೀ
नाहके
नाहकयोः
नाहकेषु


ಇತರರು