नासा ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
नासा
नासे
नासाः
ಸಂಬೋಧನ
नासे
नासे
नासाः
ದ್ವಿತೀಯಾ
नासाम्
नासे
नासाः
ತೃತೀಯಾ
नासया
नासाभ्याम्
नासाभिः
ಚತುರ್ಥೀ
नासायै
नासाभ्याम्
नासाभ्यः
ಪಂಚಮೀ
नासायाः
नासाभ्याम्
नासाभ्यः
ಷಷ್ಠೀ
नासायाः
नासयोः
नासानाम्
ಸಪ್ತಮೀ
नासायाम्
नासयोः
नासासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
नासा
नासे
नासाः
ಸಂಬೋಧನ
नासे
नासे
नासाः
ದ್ವಿತೀಯಾ
नासाम्
नासे
नासाः
ತೃತೀಯಾ
नासया
नासाभ्याम्
नासाभिः
ಚತುರ್ಥೀ
नासायै
नासाभ्याम्
नासाभ्यः
ಪಂಚಮೀ
नासायाः
नासाभ्याम्
नासाभ्यः
ಷಷ್ಠೀ
नासायाः
नासयोः
नासानाम्
ಸಪ್ತಮೀ
नासायाम्
नासयोः
नासासु


ಇತರರು