नावयज्ञिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
नावयज्ञिकः
नावयज्ञिकौ
नावयज्ञिकाः
ಸಂಬೋಧನ
नावयज्ञिक
नावयज्ञिकौ
नावयज्ञिकाः
ದ್ವಿತೀಯಾ
नावयज्ञिकम्
नावयज्ञिकौ
नावयज्ञिकान्
ತೃತೀಯಾ
नावयज्ञिकेन
नावयज्ञिकाभ्याम्
नावयज्ञिकैः
ಚತುರ್ಥೀ
नावयज्ञिकाय
नावयज्ञिकाभ्याम्
नावयज्ञिकेभ्यः
ಪಂಚಮೀ
नावयज्ञिकात् / नावयज्ञिकाद्
नावयज्ञिकाभ्याम्
नावयज्ञिकेभ्यः
ಷಷ್ಠೀ
नावयज्ञिकस्य
नावयज्ञिकयोः
नावयज्ञिकानाम्
ಸಪ್ತಮೀ
नावयज्ञिके
नावयज्ञिकयोः
नावयज्ञिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
नावयज्ञिकः
नावयज्ञिकौ
नावयज्ञिकाः
ಸಂಬೋಧನ
नावयज्ञिक
नावयज्ञिकौ
नावयज्ञिकाः
ದ್ವಿತೀಯಾ
नावयज्ञिकम्
नावयज्ञिकौ
नावयज्ञिकान्
ತೃತೀಯಾ
नावयज्ञिकेन
नावयज्ञिकाभ्याम्
नावयज्ञिकैः
ಚತುರ್ಥೀ
नावयज्ञिकाय
नावयज्ञिकाभ्याम्
नावयज्ञिकेभ्यः
ಪಂಚಮೀ
नावयज्ञिकात् / नावयज्ञिकाद्
नावयज्ञिकाभ्याम्
नावयज्ञिकेभ्यः
ಷಷ್ಠೀ
नावयज्ञिकस्य
नावयज्ञिकयोः
नावयज्ञिकानाम्
ಸಪ್ತಮೀ
नावयज्ञिके
नावयज्ञिकयोः
नावयज्ञिकेषु


ಇತರರು