नावयज्ञिक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
नावयज्ञिकः
नावयज्ञिकौ
नावयज्ञिकाः
ସମ୍ବୋଧନ
नावयज्ञिक
नावयज्ञिकौ
नावयज्ञिकाः
ଦ୍ୱିତୀୟା
नावयज्ञिकम्
नावयज्ञिकौ
नावयज्ञिकान्
ତୃତୀୟା
नावयज्ञिकेन
नावयज्ञिकाभ्याम्
नावयज्ञिकैः
ଚତୁର୍ଥୀ
नावयज्ञिकाय
नावयज्ञिकाभ्याम्
नावयज्ञिकेभ्यः
ପଞ୍ଚମୀ
नावयज्ञिकात् / नावयज्ञिकाद्
नावयज्ञिकाभ्याम्
नावयज्ञिकेभ्यः
ଷଷ୍ଠୀ
नावयज्ञिकस्य
नावयज्ञिकयोः
नावयज्ञिकानाम्
ସପ୍ତମୀ
नावयज्ञिके
नावयज्ञिकयोः
नावयज्ञिकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
नावयज्ञिकः
नावयज्ञिकौ
नावयज्ञिकाः
ସମ୍ବୋଧନ
नावयज्ञिक
नावयज्ञिकौ
नावयज्ञिकाः
ଦ୍ୱିତୀୟା
नावयज्ञिकम्
नावयज्ञिकौ
नावयज्ञिकान्
ତୃତୀୟା
नावयज्ञिकेन
नावयज्ञिकाभ्याम्
नावयज्ञिकैः
ଚତୁର୍ଥୀ
नावयज्ञिकाय
नावयज्ञिकाभ्याम्
नावयज्ञिकेभ्यः
ପଞ୍ଚମୀ
नावयज्ञिकात् / नावयज्ञिकाद्
नावयज्ञिकाभ्याम्
नावयज्ञिकेभ्यः
ଷଷ୍ଠୀ
नावयज्ञिकस्य
नावयज्ञिकयोः
नावयज्ञिकानाम्
ସପ୍ତମୀ
नावयज्ञिके
नावयज्ञिकयोः
नावयज्ञिकेषु


ଅନ୍ୟ