नालयमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
नालयमानः
नालयमानौ
नालयमानाः
ಸಂಬೋಧನ
नालयमान
नालयमानौ
नालयमानाः
ದ್ವಿತೀಯಾ
नालयमानम्
नालयमानौ
नालयमानान्
ತೃತೀಯಾ
नालयमानेन
नालयमानाभ्याम्
नालयमानैः
ಚತುರ್ಥೀ
नालयमानाय
नालयमानाभ्याम्
नालयमानेभ्यः
ಪಂಚಮೀ
नालयमानात् / नालयमानाद्
नालयमानाभ्याम्
नालयमानेभ्यः
ಷಷ್ಠೀ
नालयमानस्य
नालयमानयोः
नालयमानानाम्
ಸಪ್ತಮೀ
नालयमाने
नालयमानयोः
नालयमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
नालयमानः
नालयमानौ
नालयमानाः
ಸಂಬೋಧನ
नालयमान
नालयमानौ
नालयमानाः
ದ್ವಿತೀಯಾ
नालयमानम्
नालयमानौ
नालयमानान्
ತೃತೀಯಾ
नालयमानेन
नालयमानाभ्याम्
नालयमानैः
ಚತುರ್ಥೀ
नालयमानाय
नालयमानाभ्याम्
नालयमानेभ्यः
ಪಂಚಮೀ
नालयमानात् / नालयमानाद्
नालयमानाभ्याम्
नालयमानेभ्यः
ಷಷ್ಠೀ
नालयमानस्य
नालयमानयोः
नालयमानानाम्
ಸಪ್ತಮೀ
नालयमाने
नालयमानयोः
नालयमानेषु


ಇತರರು