नालयमान विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
नालयमानः
नालयमानौ
नालयमानाः
संबोधन
नालयमान
नालयमानौ
नालयमानाः
द्वितीया
नालयमानम्
नालयमानौ
नालयमानान्
तृतीया
नालयमानेन
नालयमानाभ्याम्
नालयमानैः
चतुर्थी
नालयमानाय
नालयमानाभ्याम्
नालयमानेभ्यः
पंचमी
नालयमानात् / नालयमानाद्
नालयमानाभ्याम्
नालयमानेभ्यः
षष्ठी
नालयमानस्य
नालयमानयोः
नालयमानानाम्
सप्तमी
नालयमाने
नालयमानयोः
नालयमानेषु
 
एक
द्वि
अनेक
प्रथमा
नालयमानः
नालयमानौ
नालयमानाः
सम्बोधन
नालयमान
नालयमानौ
नालयमानाः
द्वितीया
नालयमानम्
नालयमानौ
नालयमानान्
तृतीया
नालयमानेन
नालयमानाभ्याम्
नालयमानैः
चतुर्थी
नालयमानाय
नालयमानाभ्याम्
नालयमानेभ्यः
पञ्चमी
नालयमानात् / नालयमानाद्
नालयमानाभ्याम्
नालयमानेभ्यः
षष्ठी
नालयमानस्य
नालयमानयोः
नालयमानानाम्
सप्तमी
नालयमाने
नालयमानयोः
नालयमानेषु


इतर