नारङ्ग ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
नारङ्गः
नारङ्गौ
नारङ्गाः
ಸಂಬೋಧನ
नारङ्ग
नारङ्गौ
नारङ्गाः
ದ್ವಿತೀಯಾ
नारङ्गम्
नारङ्गौ
नारङ्गान्
ತೃತೀಯಾ
नारङ्गेण
नारङ्गाभ्याम्
नारङ्गैः
ಚತುರ್ಥೀ
नारङ्गाय
नारङ्गाभ्याम्
नारङ्गेभ्यः
ಪಂಚಮೀ
नारङ्गात् / नारङ्गाद्
नारङ्गाभ्याम्
नारङ्गेभ्यः
ಷಷ್ಠೀ
नारङ्गस्य
नारङ्गयोः
नारङ्गाणाम्
ಸಪ್ತಮೀ
नारङ्गे
नारङ्गयोः
नारङ्गेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
नारङ्गः
नारङ्गौ
नारङ्गाः
ಸಂಬೋಧನ
नारङ्ग
नारङ्गौ
नारङ्गाः
ದ್ವಿತೀಯಾ
नारङ्गम्
नारङ्गौ
नारङ्गान्
ತೃತೀಯಾ
नारङ्गेण
नारङ्गाभ्याम्
नारङ्गैः
ಚತುರ್ಥೀ
नारङ्गाय
नारङ्गाभ्याम्
नारङ्गेभ्यः
ಪಂಚಮೀ
नारङ्गात् / नारङ्गाद्
नारङ्गाभ्याम्
नारङ्गेभ्यः
ಷಷ್ಠೀ
नारङ्गस्य
नारङ्गयोः
नारङ्गाणाम्
ಸಪ್ತಮೀ
नारङ्गे
नारङ्गयोः
नारङ्गेषु


ಇತರರು