नारङ्ग ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
नारङ्गः
नारङ्गौ
नारङ्गाः
ସମ୍ବୋଧନ
नारङ्ग
नारङ्गौ
नारङ्गाः
ଦ୍ୱିତୀୟା
नारङ्गम्
नारङ्गौ
नारङ्गान्
ତୃତୀୟା
नारङ्गेण
नारङ्गाभ्याम्
नारङ्गैः
ଚତୁର୍ଥୀ
नारङ्गाय
नारङ्गाभ्याम्
नारङ्गेभ्यः
ପଞ୍ଚମୀ
नारङ्गात् / नारङ्गाद्
नारङ्गाभ्याम्
नारङ्गेभ्यः
ଷଷ୍ଠୀ
नारङ्गस्य
नारङ्गयोः
नारङ्गाणाम्
ସପ୍ତମୀ
नारङ्गे
नारङ्गयोः
नारङ्गेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
नारङ्गः
नारङ्गौ
नारङ्गाः
ସମ୍ବୋଧନ
नारङ्ग
नारङ्गौ
नारङ्गाः
ଦ୍ୱିତୀୟା
नारङ्गम्
नारङ्गौ
नारङ्गान्
ତୃତୀୟା
नारङ्गेण
नारङ्गाभ्याम्
नारङ्गैः
ଚତୁର୍ଥୀ
नारङ्गाय
नारङ्गाभ्याम्
नारङ्गेभ्यः
ପଞ୍ଚମୀ
नारङ्गात् / नारङ्गाद्
नारङ्गाभ्याम्
नारङ्गेभ्यः
ଷଷ୍ଠୀ
नारङ्गस्य
नारङ्गयोः
नारङ्गाणाम्
ସପ୍ତମୀ
नारङ्गे
नारङ्गयोः
नारङ्गेषु


ଅନ୍ୟ