नारक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
नारकः
नारकौ
नारकाः
ಸಂಬೋಧನ
नारक
नारकौ
नारकाः
ದ್ವಿತೀಯಾ
नारकम्
नारकौ
नारकान्
ತೃತೀಯಾ
नारकेण
नारकाभ्याम्
नारकैः
ಚತುರ್ಥೀ
नारकाय
नारकाभ्याम्
नारकेभ्यः
ಪಂಚಮೀ
नारकात् / नारकाद्
नारकाभ्याम्
नारकेभ्यः
ಷಷ್ಠೀ
नारकस्य
नारकयोः
नारकाणाम्
ಸಪ್ತಮೀ
नारके
नारकयोः
नारकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
नारकः
नारकौ
नारकाः
ಸಂಬೋಧನ
नारक
नारकौ
नारकाः
ದ್ವಿತೀಯಾ
नारकम्
नारकौ
नारकान्
ತೃತೀಯಾ
नारकेण
नारकाभ्याम्
नारकैः
ಚತುರ್ಥೀ
नारकाय
नारकाभ्याम्
नारकेभ्यः
ಪಂಚಮೀ
नारकात् / नारकाद्
नारकाभ्याम्
नारकेभ्यः
ಷಷ್ಠೀ
नारकस्य
नारकयोः
नारकाणाम्
ಸಪ್ತಮೀ
नारके
नारकयोः
नारकेषु


ಇತರರು