नारक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
नारकः
नारकौ
नारकाः
ସମ୍ବୋଧନ
नारक
नारकौ
नारकाः
ଦ୍ୱିତୀୟା
नारकम्
नारकौ
नारकान्
ତୃତୀୟା
नारकेण
नारकाभ्याम्
नारकैः
ଚତୁର୍ଥୀ
नारकाय
नारकाभ्याम्
नारकेभ्यः
ପଞ୍ଚମୀ
नारकात् / नारकाद्
नारकाभ्याम्
नारकेभ्यः
ଷଷ୍ଠୀ
नारकस्य
नारकयोः
नारकाणाम्
ସପ୍ତମୀ
नारके
नारकयोः
नारकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
नारकः
नारकौ
नारकाः
ସମ୍ବୋଧନ
नारक
नारकौ
नारकाः
ଦ୍ୱିତୀୟା
नारकम्
नारकौ
नारकान्
ତୃତୀୟା
नारकेण
नारकाभ्याम्
नारकैः
ଚତୁର୍ଥୀ
नारकाय
नारकाभ्याम्
नारकेभ्यः
ପଞ୍ଚମୀ
नारकात् / नारकाद्
नारकाभ्याम्
नारकेभ्यः
ଷଷ୍ଠୀ
नारकस्य
नारकयोः
नारकाणाम्
ସପ୍ତମୀ
नारके
नारकयोः
नारकेषु


ଅନ୍ୟ