नारक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
नारकः
नारकौ
नारकाः
संबोधन
नारक
नारकौ
नारकाः
द्वितीया
नारकम्
नारकौ
नारकान्
तृतीया
नारकेण
नारकाभ्याम्
नारकैः
चतुर्थी
नारकाय
नारकाभ्याम्
नारकेभ्यः
पंचमी
नारकात् / नारकाद्
नारकाभ्याम्
नारकेभ्यः
षष्ठी
नारकस्य
नारकयोः
नारकाणाम्
सप्तमी
नारके
नारकयोः
नारकेषु
 
एक
द्वि
अनेक
प्रथमा
नारकः
नारकौ
नारकाः
सम्बोधन
नारक
नारकौ
नारकाः
द्वितीया
नारकम्
नारकौ
नारकान्
तृतीया
नारकेण
नारकाभ्याम्
नारकैः
चतुर्थी
नारकाय
नारकाभ्याम्
नारकेभ्यः
पञ्चमी
नारकात् / नारकाद्
नारकाभ्याम्
नारकेभ्यः
षष्ठी
नारकस्य
नारकयोः
नारकाणाम्
सप्तमी
नारके
नारकयोः
नारकेषु


इतर