नापित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
नापितः
नापितौ
नापिताः
ಸಂಬೋಧನ
नापित
नापितौ
नापिताः
ದ್ವಿತೀಯಾ
नापितम्
नापितौ
नापितान्
ತೃತೀಯಾ
नापितेन
नापिताभ्याम्
नापितैः
ಚತುರ್ಥೀ
नापिताय
नापिताभ्याम्
नापितेभ्यः
ಪಂಚಮೀ
नापितात् / नापिताद्
नापिताभ्याम्
नापितेभ्यः
ಷಷ್ಠೀ
नापितस्य
नापितयोः
नापितानाम्
ಸಪ್ತಮೀ
नापिते
नापितयोः
नापितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
नापितः
नापितौ
नापिताः
ಸಂಬೋಧನ
नापित
नापितौ
नापिताः
ದ್ವಿತೀಯಾ
नापितम्
नापितौ
नापितान्
ತೃತೀಯಾ
नापितेन
नापिताभ्याम्
नापितैः
ಚತುರ್ಥೀ
नापिताय
नापिताभ्याम्
नापितेभ्यः
ಪಂಚಮೀ
नापितात् / नापिताद्
नापिताभ्याम्
नापितेभ्यः
ಷಷ್ಠೀ
नापितस्य
नापितयोः
नापितानाम्
ಸಪ್ತಮೀ
नापिते
नापितयोः
नापितेषु