नापित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
नापितः
नापितौ
नापिताः
संबोधन
नापित
नापितौ
नापिताः
द्वितीया
नापितम्
नापितौ
नापितान्
तृतीया
नापितेन
नापिताभ्याम्
नापितैः
चतुर्थी
नापिताय
नापिताभ्याम्
नापितेभ्यः
पंचमी
नापितात् / नापिताद्
नापिताभ्याम्
नापितेभ्यः
षष्ठी
नापितस्य
नापितयोः
नापितानाम्
सप्तमी
नापिते
नापितयोः
नापितेषु
 
एक
द्वि
अनेक
प्रथमा
नापितः
नापितौ
नापिताः
सम्बोधन
नापित
नापितौ
नापिताः
द्वितीया
नापितम्
नापितौ
नापितान्
तृतीया
नापितेन
नापिताभ्याम्
नापितैः
चतुर्थी
नापिताय
नापिताभ्याम्
नापितेभ्यः
पञ्चमी
नापितात् / नापिताद्
नापिताभ्याम्
नापितेभ्यः
षष्ठी
नापितस्य
नापितयोः
नापितानाम्
सप्तमी
नापिते
नापितयोः
नापितेषु