नाथन ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
नाथनम्
नाथने
नाथनानि
ಸಂಬೋಧನ
नाथन
नाथने
नाथनानि
ದ್ವಿತೀಯಾ
नाथनम्
नाथने
नाथनानि
ತೃತೀಯಾ
नाथनेन
नाथनाभ्याम्
नाथनैः
ಚತುರ್ಥೀ
नाथनाय
नाथनाभ्याम्
नाथनेभ्यः
ಪಂಚಮೀ
नाथनात् / नाथनाद्
नाथनाभ्याम्
नाथनेभ्यः
ಷಷ್ಠೀ
नाथनस्य
नाथनयोः
नाथनानाम्
ಸಪ್ತಮೀ
नाथने
नाथनयोः
नाथनेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
नाथनम्
नाथने
नाथनानि
ಸಂಬೋಧನ
नाथन
नाथने
नाथनानि
ದ್ವಿತೀಯಾ
नाथनम्
नाथने
नाथनानि
ತೃತೀಯಾ
नाथनेन
नाथनाभ्याम्
नाथनैः
ಚತುರ್ಥೀ
नाथनाय
नाथनाभ्याम्
नाथनेभ्यः
ಪಂಚಮೀ
नाथनात् / नाथनाद्
नाथनाभ्याम्
नाथनेभ्यः
ಷಷ್ಠೀ
नाथनस्य
नाथनयोः
नाथनानाम्
ಸಪ್ತಮೀ
नाथने
नाथनयोः
नाथनेषु