नाथन ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
नाथनम्
नाथने
नाथनानि
ସମ୍ବୋଧନ
नाथन
नाथने
नाथनानि
ଦ୍ୱିତୀୟା
नाथनम्
नाथने
नाथनानि
ତୃତୀୟା
नाथनेन
नाथनाभ्याम्
नाथनैः
ଚତୁର୍ଥୀ
नाथनाय
नाथनाभ्याम्
नाथनेभ्यः
ପଞ୍ଚମୀ
नाथनात् / नाथनाद्
नाथनाभ्याम्
नाथनेभ्यः
ଷଷ୍ଠୀ
नाथनस्य
नाथनयोः
नाथनानाम्
ସପ୍ତମୀ
नाथने
नाथनयोः
नाथनेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
नाथनम्
नाथने
नाथनानि
ସମ୍ବୋଧନ
नाथन
नाथने
नाथनानि
ଦ୍ୱିତୀୟା
नाथनम्
नाथने
नाथनानि
ତୃତୀୟା
नाथनेन
नाथनाभ्याम्
नाथनैः
ଚତୁର୍ଥୀ
नाथनाय
नाथनाभ्याम्
नाथनेभ्यः
ପଞ୍ଚମୀ
नाथनात् / नाथनाद्
नाथनाभ्याम्
नाथनेभ्यः
ଷଷ୍ଠୀ
नाथनस्य
नाथनयोः
नाथनानाम्
ସପ୍ତମୀ
नाथने
नाथनयोः
नाथनेषु