नाडक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
नाडकः
नाडकौ
नाडकाः
ସମ୍ବୋଧନ
नाडक
नाडकौ
नाडकाः
ଦ୍ୱିତୀୟା
नाडकम्
नाडकौ
नाडकान्
ତୃତୀୟା
नाडकेन
नाडकाभ्याम्
नाडकैः
ଚତୁର୍ଥୀ
नाडकाय
नाडकाभ्याम्
नाडकेभ्यः
ପଞ୍ଚମୀ
नाडकात् / नाडकाद्
नाडकाभ्याम्
नाडकेभ्यः
ଷଷ୍ଠୀ
नाडकस्य
नाडकयोः
नाडकानाम्
ସପ୍ତମୀ
नाडके
नाडकयोः
नाडकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
नाडकः
नाडकौ
नाडकाः
ସମ୍ବୋଧନ
नाडक
नाडकौ
नाडकाः
ଦ୍ୱିତୀୟା
नाडकम्
नाडकौ
नाडकान्
ତୃତୀୟା
नाडकेन
नाडकाभ्याम्
नाडकैः
ଚତୁର୍ଥୀ
नाडकाय
नाडकाभ्याम्
नाडकेभ्यः
ପଞ୍ଚମୀ
नाडकात् / नाडकाद्
नाडकाभ्याम्
नाडकेभ्यः
ଷଷ୍ଠୀ
नाडकस्य
नाडकयोः
नाडकानाम्
ସପ୍ତମୀ
नाडके
नाडकयोः
नाडकेषु


ଅନ୍ୟ