नाटयमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
नाटयमानः
नाटयमानौ
नाटयमानाः
ಸಂಬೋಧನ
नाटयमान
नाटयमानौ
नाटयमानाः
ದ್ವಿತೀಯಾ
नाटयमानम्
नाटयमानौ
नाटयमानान्
ತೃತೀಯಾ
नाटयमानेन
नाटयमानाभ्याम्
नाटयमानैः
ಚತುರ್ಥೀ
नाटयमानाय
नाटयमानाभ्याम्
नाटयमानेभ्यः
ಪಂಚಮೀ
नाटयमानात् / नाटयमानाद्
नाटयमानाभ्याम्
नाटयमानेभ्यः
ಷಷ್ಠೀ
नाटयमानस्य
नाटयमानयोः
नाटयमानानाम्
ಸಪ್ತಮೀ
नाटयमाने
नाटयमानयोः
नाटयमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
नाटयमानः
नाटयमानौ
नाटयमानाः
ಸಂಬೋಧನ
नाटयमान
नाटयमानौ
नाटयमानाः
ದ್ವಿತೀಯಾ
नाटयमानम्
नाटयमानौ
नाटयमानान्
ತೃತೀಯಾ
नाटयमानेन
नाटयमानाभ्याम्
नाटयमानैः
ಚತುರ್ಥೀ
नाटयमानाय
नाटयमानाभ्याम्
नाटयमानेभ्यः
ಪಂಚಮೀ
नाटयमानात् / नाटयमानाद्
नाटयमानाभ्याम्
नाटयमानेभ्यः
ಷಷ್ಠೀ
नाटयमानस्य
नाटयमानयोः
नाटयमानानाम्
ಸಪ್ತಮೀ
नाटयमाने
नाटयमानयोः
नाटयमानेषु


ಇತರರು