नहनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
नहनीयः
नहनीयौ
नहनीयाः
ಸಂಬೋಧನ
नहनीय
नहनीयौ
नहनीयाः
ದ್ವಿತೀಯಾ
नहनीयम्
नहनीयौ
नहनीयान्
ತೃತೀಯಾ
नहनीयेन
नहनीयाभ्याम्
नहनीयैः
ಚತುರ್ಥೀ
नहनीयाय
नहनीयाभ्याम्
नहनीयेभ्यः
ಪಂಚಮೀ
नहनीयात् / नहनीयाद्
नहनीयाभ्याम्
नहनीयेभ्यः
ಷಷ್ಠೀ
नहनीयस्य
नहनीययोः
नहनीयानाम्
ಸಪ್ತಮೀ
नहनीये
नहनीययोः
नहनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
नहनीयः
नहनीयौ
नहनीयाः
ಸಂಬೋಧನ
नहनीय
नहनीयौ
नहनीयाः
ದ್ವಿತೀಯಾ
नहनीयम्
नहनीयौ
नहनीयान्
ತೃತೀಯಾ
नहनीयेन
नहनीयाभ्याम्
नहनीयैः
ಚತುರ್ಥೀ
नहनीयाय
नहनीयाभ्याम्
नहनीयेभ्यः
ಪಂಚಮೀ
नहनीयात् / नहनीयाद्
नहनीयाभ्याम्
नहनीयेभ्यः
ಷಷ್ಠೀ
नहनीयस्य
नहनीययोः
नहनीयानाम्
ಸಪ್ತಮೀ
नहनीये
नहनीययोः
नहनीयेषु


ಇತರರು