नसित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
नसितः
नसितौ
नसिताः
ಸಂಬೋಧನ
नसित
नसितौ
नसिताः
ದ್ವಿತೀಯಾ
नसितम्
नसितौ
नसितान्
ತೃತೀಯಾ
नसितेन
नसिताभ्याम्
नसितैः
ಚತುರ್ಥೀ
नसिताय
नसिताभ्याम्
नसितेभ्यः
ಪಂಚಮೀ
नसितात् / नसिताद्
नसिताभ्याम्
नसितेभ्यः
ಷಷ್ಠೀ
नसितस्य
नसितयोः
नसितानाम्
ಸಪ್ತಮೀ
नसिते
नसितयोः
नसितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
नसितः
नसितौ
नसिताः
ಸಂಬೋಧನ
नसित
नसितौ
नसिताः
ದ್ವಿತೀಯಾ
नसितम्
नसितौ
नसितान्
ತೃತೀಯಾ
नसितेन
नसिताभ्याम्
नसितैः
ಚತುರ್ಥೀ
नसिताय
नसिताभ्याम्
नसितेभ्यः
ಪಂಚಮೀ
नसितात् / नसिताद्
नसिताभ्याम्
नसितेभ्यः
ಷಷ್ಠೀ
नसितस्य
नसितयोः
नसितानाम्
ಸಪ್ತಮೀ
नसिते
नसितयोः
नसितेषु


ಇತರರು