नशितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
नशितव्यः
नशितव्यौ
नशितव्याः
ସମ୍ବୋଧନ
नशितव्य
नशितव्यौ
नशितव्याः
ଦ୍ୱିତୀୟା
नशितव्यम्
नशितव्यौ
नशितव्यान्
ତୃତୀୟା
नशितव्येन
नशितव्याभ्याम्
नशितव्यैः
ଚତୁର୍ଥୀ
नशितव्याय
नशितव्याभ्याम्
नशितव्येभ्यः
ପଞ୍ଚମୀ
नशितव्यात् / नशितव्याद्
नशितव्याभ्याम्
नशितव्येभ्यः
ଷଷ୍ଠୀ
नशितव्यस्य
नशितव्ययोः
नशितव्यानाम्
ସପ୍ତମୀ
नशितव्ये
नशितव्ययोः
नशितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
नशितव्यः
नशितव्यौ
नशितव्याः
ସମ୍ବୋଧନ
नशितव्य
नशितव्यौ
नशितव्याः
ଦ୍ୱିତୀୟା
नशितव्यम्
नशितव्यौ
नशितव्यान्
ତୃତୀୟା
नशितव्येन
नशितव्याभ्याम्
नशितव्यैः
ଚତୁର୍ଥୀ
नशितव्याय
नशितव्याभ्याम्
नशितव्येभ्यः
ପଞ୍ଚମୀ
नशितव्यात् / नशितव्याद्
नशितव्याभ्याम्
नशितव्येभ्यः
ଷଷ୍ଠୀ
नशितव्यस्य
नशितव्ययोः
नशितव्यानाम्
ସପ୍ତମୀ
नशितव्ये
नशितव्ययोः
नशितव्येषु


ଅନ୍ୟ