नशितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
नशितव्यः
नशितव्यौ
नशितव्याः
संबोधन
नशितव्य
नशितव्यौ
नशितव्याः
द्वितीया
नशितव्यम्
नशितव्यौ
नशितव्यान्
तृतीया
नशितव्येन
नशितव्याभ्याम्
नशितव्यैः
चतुर्थी
नशितव्याय
नशितव्याभ्याम्
नशितव्येभ्यः
पंचमी
नशितव्यात् / नशितव्याद्
नशितव्याभ्याम्
नशितव्येभ्यः
षष्ठी
नशितव्यस्य
नशितव्ययोः
नशितव्यानाम्
सप्तमी
नशितव्ये
नशितव्ययोः
नशितव्येषु
 
एक
द्वि
अनेक
प्रथमा
नशितव्यः
नशितव्यौ
नशितव्याः
सम्बोधन
नशितव्य
नशितव्यौ
नशितव्याः
द्वितीया
नशितव्यम्
नशितव्यौ
नशितव्यान्
तृतीया
नशितव्येन
नशितव्याभ्याम्
नशितव्यैः
चतुर्थी
नशितव्याय
नशितव्याभ्याम्
नशितव्येभ्यः
पञ्चमी
नशितव्यात् / नशितव्याद्
नशितव्याभ्याम्
नशितव्येभ्यः
षष्ठी
नशितव्यस्य
नशितव्ययोः
नशितव्यानाम्
सप्तमी
नशितव्ये
नशितव्ययोः
नशितव्येषु


इतर