नव ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
नवः
नवौ
नवाः
ಸಂಬೋಧನ
नव
नवौ
नवाः
ದ್ವಿತೀಯಾ
नवम्
नवौ
नवान्
ತೃತೀಯಾ
नवेन
नवाभ्याम्
नवैः
ಚತುರ್ಥೀ
नवाय
नवाभ्याम्
नवेभ्यः
ಪಂಚಮೀ
नवात् / नवाद्
नवाभ्याम्
नवेभ्यः
ಷಷ್ಠೀ
नवस्य
नवयोः
नवानाम्
ಸಪ್ತಮೀ
नवे
नवयोः
नवेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
नवः
नवौ
नवाः
ಸಂಬೋಧನ
नव
नवौ
नवाः
ದ್ವಿತೀಯಾ
नवम्
नवौ
नवान्
ತೃತೀಯಾ
नवेन
नवाभ्याम्
नवैः
ಚತುರ್ಥೀ
नवाय
नवाभ्याम्
नवेभ्यः
ಪಂಚಮೀ
नवात् / नवाद्
नवाभ्याम्
नवेभ्यः
ಷಷ್ಠೀ
नवस्य
नवयोः
नवानाम्
ಸಪ್ತಮೀ
नवे
नवयोः
नवेषु


ಇತರರು