नव ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
नवः
नवौ
नवाः
ସମ୍ବୋଧନ
नव
नवौ
नवाः
ଦ୍ୱିତୀୟା
नवम्
नवौ
नवान्
ତୃତୀୟା
नवेन
नवाभ्याम्
नवैः
ଚତୁର୍ଥୀ
नवाय
नवाभ्याम्
नवेभ्यः
ପଞ୍ଚମୀ
नवात् / नवाद्
नवाभ्याम्
नवेभ्यः
ଷଷ୍ଠୀ
नवस्य
नवयोः
नवानाम्
ସପ୍ତମୀ
नवे
नवयोः
नवेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
नवः
नवौ
नवाः
ସମ୍ବୋଧନ
नव
नवौ
नवाः
ଦ୍ୱିତୀୟା
नवम्
नवौ
नवान्
ତୃତୀୟା
नवेन
नवाभ्याम्
नवैः
ଚତୁର୍ଥୀ
नवाय
नवाभ्याम्
नवेभ्यः
ପଞ୍ଚମୀ
नवात् / नवाद्
नवाभ्याम्
नवेभ्यः
ଷଷ୍ଠୀ
नवस्य
नवयोः
नवानाम्
ସପ୍ତମୀ
नवे
नवयोः
नवेषु


ଅନ୍ୟ