नव विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
नवः
नवौ
नवाः
संबोधन
नव
नवौ
नवाः
द्वितीया
नवम्
नवौ
नवान्
तृतीया
नवेन
नवाभ्याम्
नवैः
चतुर्थी
नवाय
नवाभ्याम्
नवेभ्यः
पंचमी
नवात् / नवाद्
नवाभ्याम्
नवेभ्यः
षष्ठी
नवस्य
नवयोः
नवानाम्
सप्तमी
नवे
नवयोः
नवेषु
 
एक
द्वि
अनेक
प्रथमा
नवः
नवौ
नवाः
सम्बोधन
नव
नवौ
नवाः
द्वितीया
नवम्
नवौ
नवान्
तृतीया
नवेन
नवाभ्याम्
नवैः
चतुर्थी
नवाय
नवाभ्याम्
नवेभ्यः
पञ्चमी
नवात् / नवाद्
नवाभ्याम्
नवेभ्यः
षष्ठी
नवस्य
नवयोः
नवानाम्
सप्तमी
नवे
नवयोः
नवेषु


इतर