नर्दित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
नर्दितः
नर्दितौ
नर्दिताः
ಸಂಬೋಧನ
नर्दित
नर्दितौ
नर्दिताः
ದ್ವಿತೀಯಾ
नर्दितम्
नर्दितौ
नर्दितान्
ತೃತೀಯಾ
नर्दितेन
नर्दिताभ्याम्
नर्दितैः
ಚತುರ್ಥೀ
नर्दिताय
नर्दिताभ्याम्
नर्दितेभ्यः
ಪಂಚಮೀ
नर्दितात् / नर्दिताद्
नर्दिताभ्याम्
नर्दितेभ्यः
ಷಷ್ಠೀ
नर्दितस्य
नर्दितयोः
नर्दितानाम्
ಸಪ್ತಮೀ
नर्दिते
नर्दितयोः
नर्दितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
नर्दितः
नर्दितौ
नर्दिताः
ಸಂಬೋಧನ
नर्दित
नर्दितौ
नर्दिताः
ದ್ವಿತೀಯಾ
नर्दितम्
नर्दितौ
नर्दितान्
ತೃತೀಯಾ
नर्दितेन
नर्दिताभ्याम्
नर्दितैः
ಚತುರ್ಥೀ
नर्दिताय
नर्दिताभ्याम्
नर्दितेभ्यः
ಪಂಚಮೀ
नर्दितात् / नर्दिताद्
नर्दिताभ्याम्
नर्दितेभ्यः
ಷಷ್ಠೀ
नर्दितस्य
नर्दितयोः
नर्दितानाम्
ಸಪ್ತಮೀ
नर्दिते
नर्दितयोः
नर्दितेषु


ಇತರರು