नमस् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
नमः
नमसी
नमांसि
ಸಂಬೋಧನ
नमः
नमसी
नमांसि
ದ್ವಿತೀಯಾ
नमः
नमसी
नमांसि
ತೃತೀಯಾ
नमसा
नमोभ्याम्
नमोभिः
ಚತುರ್ಥೀ
नमसे
नमोभ्याम्
नमोभ्यः
ಪಂಚಮೀ
नमसः
नमोभ्याम्
नमोभ्यः
ಷಷ್ಠೀ
नमसः
नमसोः
नमसाम्
ಸಪ್ತಮೀ
नमसि
नमसोः
नमःसु / नमस्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
नमः
नमसी
नमांसि
ಸಂಬೋಧನ
नमः
नमसी
नमांसि
ದ್ವಿತೀಯಾ
नमः
नमसी
नमांसि
ತೃತೀಯಾ
नमसा
नमोभ्याम्
नमोभिः
ಚತುರ್ಥೀ
नमसे
नमोभ्याम्
नमोभ्यः
ಪಂಚಮೀ
नमसः
नमोभ्याम्
नमोभ्यः
ಷಷ್ಠೀ
नमसः
नमसोः
नमसाम्
ಸಪ್ತಮೀ
नमसि
नमसोः
नमःसु / नमस्सु