नभस् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
नभाः
नभसौ
नभसः
ಸಂಬೋಧನ
नभः
नभसौ
नभसः
ದ್ವಿತೀಯಾ
नभसम्
नभसौ
नभसः
ತೃತೀಯಾ
नभसा
नभोभ्याम्
नभोभिः
ಚತುರ್ಥೀ
नभसे
नभोभ्याम्
नभोभ्यः
ಪಂಚಮೀ
नभसः
नभोभ्याम्
नभोभ्यः
ಷಷ್ಠೀ
नभसः
नभसोः
नभसाम्
ಸಪ್ತಮೀ
नभसि
नभसोः
नभःसु / नभस्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
नभाः
नभसौ
नभसः
ಸಂಬೋಧನ
नभः
नभसौ
नभसः
ದ್ವಿತೀಯಾ
नभसम्
नभसौ
नभसः
ತೃತೀಯಾ
नभसा
नभोभ्याम्
नभोभिः
ಚತುರ್ಥೀ
नभसे
नभोभ्याम्
नभोभ्यः
ಪಂಚಮೀ
नभसः
नभोभ्याम्
नभोभ्यः
ಷಷ್ಠೀ
नभसः
नभसोः
नभसाम्
ಸಪ್ತಮೀ
नभसि
नभसोः
नभःसु / नभस्सु