नन्द् + सन् ಧಾತು ರೂಪ - टुनदिँ समृद्धौ - भ्वादिः - ಕರ್ಮಣಿ ಪ್ರಯೋಗ ಆತ್ಮನೇ ಪದ
ಲಟ್ ಲಕಾರ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಲಿಟ್ ಲಕಾರ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಲುಟ್ ಲಕಾರ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಲೃಟ್ ಲಕಾರ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಲೋಟ್ ಲಕಾರ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಲಙ್ ಲಕಾರ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ವಿಧಿಲಿಙ್ ಲಕಾರ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಆಶೀರ್ಲಿಙ್ ಲಕಾರ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಲುಙ್ ಲಕಾರ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಲೃಙ್ ಲಕಾರ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮ ಪುರುಷ
ಮಧ್ಯಮ ಪುರುಷ
ಉತ್ತಮ ಪುರುಷ
ಲಟ್ ಲಕಾರ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
निनन्दिष्यते
निनन्दिष्येते
निनन्दिष्यन्ते
ಮಧ್ಯಮ
निनन्दिष्यसे
निनन्दिष्येथे
निनन्दिष्यध्वे
ಉತ್ತಮ್
निनन्दिष्ये
निनन्दिष्यावहे
निनन्दिष्यामहे
ಲಿಟ್ ಲಕಾರ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
निनन्दिषाञ्चक्रे / निनन्दिषांचक्रे / निनन्दिषाम्बभूवे / निनन्दिषांबभूवे / निनन्दिषामाहे
निनन्दिषाञ्चक्राते / निनन्दिषांचक्राते / निनन्दिषाम्बभूवाते / निनन्दिषांबभूवाते / निनन्दिषामासाते
निनन्दिषाञ्चक्रिरे / निनन्दिषांचक्रिरे / निनन्दिषाम्बभूविरे / निनन्दिषांबभूविरे / निनन्दिषामासिरे
ಮಧ್ಯಮ
निनन्दिषाञ्चकृषे / निनन्दिषांचकृषे / निनन्दिषाम्बभूविषे / निनन्दिषांबभूविषे / निनन्दिषामासिषे
निनन्दिषाञ्चक्राथे / निनन्दिषांचक्राथे / निनन्दिषाम्बभूवाथे / निनन्दिषांबभूवाथे / निनन्दिषामासाथे
निनन्दिषाञ्चकृढ्वे / निनन्दिषांचकृढ्वे / निनन्दिषाम्बभूविध्वे / निनन्दिषांबभूविध्वे / निनन्दिषाम्बभूविढ्वे / निनन्दिषांबभूविढ्वे / निनन्दिषामासिध्वे
ಉತ್ತಮ್
निनन्दिषाञ्चक्रे / निनन्दिषांचक्रे / निनन्दिषाम्बभूवे / निनन्दिषांबभूवे / निनन्दिषामाहे
निनन्दिषाञ्चकृवहे / निनन्दिषांचकृवहे / निनन्दिषाम्बभूविवहे / निनन्दिषांबभूविवहे / निनन्दिषामासिवहे
निनन्दिषाञ्चकृमहे / निनन्दिषांचकृमहे / निनन्दिषाम्बभूविमहे / निनन्दिषांबभूविमहे / निनन्दिषामासिमहे
ಲುಟ್ ಲಕಾರ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
निनन्दिषिता
निनन्दिषितारौ
निनन्दिषितारः
ಮಧ್ಯಮ
निनन्दिषितासे
निनन्दिषितासाथे
निनन्दिषिताध्वे
ಉತ್ತಮ್
निनन्दिषिताहे
निनन्दिषितास्वहे
निनन्दिषितास्महे
ಲೃಟ್ ಲಕಾರ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
निनन्दिषिष्यते
निनन्दिषिष्येते
निनन्दिषिष्यन्ते
ಮಧ್ಯಮ
निनन्दिषिष्यसे
निनन्दिषिष्येथे
निनन्दिषिष्यध्वे
ಉತ್ತಮ್
निनन्दिषिष्ये
निनन्दिषिष्यावहे
निनन्दिषिष्यामहे
ಲೋಟ್ ಲಕಾರ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
निनन्दिष्यताम्
निनन्दिष्येताम्
निनन्दिष्यन्ताम्
ಮಧ್ಯಮ
निनन्दिष्यस्व
निनन्दिष्येथाम्
निनन्दिष्यध्वम्
ಉತ್ತಮ್
निनन्दिष्यै
निनन्दिष्यावहै
निनन्दिष्यामहै
ಲಙ್ ಲಕಾರ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
अनिनन्दिष्यत
अनिनन्दिष्येताम्
अनिनन्दिष्यन्त
ಮಧ್ಯಮ
अनिनन्दिष्यथाः
अनिनन्दिष्येथाम्
अनिनन्दिष्यध्वम्
ಉತ್ತಮ್
अनिनन्दिष्ये
अनिनन्दिष्यावहि
अनिनन्दिष्यामहि
ವಿಧಿಲಿಙ್ ಲಕಾರ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
निनन्दिष्येत
निनन्दिष्येयाताम्
निनन्दिष्येरन्
ಮಧ್ಯಮ
निनन्दिष्येथाः
निनन्दिष्येयाथाम्
निनन्दिष्येध्वम्
ಉತ್ತಮ್
निनन्दिष्येय
निनन्दिष्येवहि
निनन्दिष्येमहि
ಆಶೀರ್ಲಿಙ್ ಲಕಾರ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
निनन्दिषिषीष्ट
निनन्दिषिषीयास्ताम्
निनन्दिषिषीरन्
ಮಧ್ಯಮ
निनन्दिषिषीष्ठाः
निनन्दिषिषीयास्थाम्
निनन्दिषिषीध्वम्
ಉತ್ತಮ್
निनन्दिषिषीय
निनन्दिषिषीवहि
निनन्दिषिषीमहि
ಲುಙ್ ಲಕಾರ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
अनिनन्दिषि
अनिनन्दिषिषाताम्
अनिनन्दिषिषत
ಮಧ್ಯಮ
अनिनन्दिषिष्ठाः
अनिनन्दिषिषाथाम्
अनिनन्दिषिढ्वम्
ಉತ್ತಮ್
अनिनन्दिषिषि
अनिनन्दिषिष्वहि
अनिनन्दिषिष्महि
ಲೃಙ್ ಲಕಾರ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮ
अनिनन्दिषिष्यत
अनिनन्दिषिष्येताम्
अनिनन्दिषिष्यन्त
ಮಧ್ಯಮ
अनिनन्दिषिष्यथाः
अनिनन्दिषिष्येथाम्
अनिनन्दिषिष्यध्वम्
ಉತ್ತಮ್
अनिनन्दिषिष्ये
अनिनन्दिषिष्यावहि
अनिनन्दिषिष्यामहि