नडकीय ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
नडकीयम्
नडकीये
नडकीयानि
ಸಂಬೋಧನ
नडकीय
नडकीये
नडकीयानि
ದ್ವಿತೀಯಾ
नडकीयम्
नडकीये
नडकीयानि
ತೃತೀಯಾ
नडकीयेन
नडकीयाभ्याम्
नडकीयैः
ಚತುರ್ಥೀ
नडकीयाय
नडकीयाभ्याम्
नडकीयेभ्यः
ಪಂಚಮೀ
नडकीयात् / नडकीयाद्
नडकीयाभ्याम्
नडकीयेभ्यः
ಷಷ್ಠೀ
नडकीयस्य
नडकीययोः
नडकीयानाम्
ಸಪ್ತಮೀ
नडकीये
नडकीययोः
नडकीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
नडकीयम्
नडकीये
नडकीयानि
ಸಂಬೋಧನ
नडकीय
नडकीये
नडकीयानि
ದ್ವಿತೀಯಾ
नडकीयम्
नडकीये
नडकीयानि
ತೃತೀಯಾ
नडकीयेन
नडकीयाभ्याम्
नडकीयैः
ಚತುರ್ಥೀ
नडकीयाय
नडकीयाभ्याम्
नडकीयेभ्यः
ಪಂಚಮೀ
नडकीयात् / नडकीयाद्
नडकीयाभ्याम्
नडकीयेभ्यः
ಷಷ್ಠೀ
नडकीयस्य
नडकीययोः
नडकीयानाम्
ಸಪ್ತಮೀ
नडकीये
नडकीययोः
नडकीयेषु


ಇತರರು