नगर ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
नगरम्
नगरे
नगराणि
ಸಂಬೋಧನ
नगर
नगरे
नगराणि
ದ್ವಿತೀಯಾ
नगरम्
नगरे
नगराणि
ತೃತೀಯಾ
नगरेण
नगराभ्याम्
नगरैः
ಚತುರ್ಥೀ
नगराय
नगराभ्याम्
नगरेभ्यः
ಪಂಚಮೀ
नगरात् / नगराद्
नगराभ्याम्
नगरेभ्यः
ಷಷ್ಠೀ
नगरस्य
नगरयोः
नगराणाम्
ಸಪ್ತಮೀ
नगरे
नगरयोः
नगरेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
नगरम्
नगरे
नगराणि
ಸಂಬೋಧನ
नगर
नगरे
नगराणि
ದ್ವಿತೀಯಾ
नगरम्
नगरे
नगराणि
ತೃತೀಯಾ
नगरेण
नगराभ्याम्
नगरैः
ಚತುರ್ಥೀ
नगराय
नगराभ्याम्
नगरेभ्यः
ಪಂಚಮೀ
नगरात् / नगराद्
नगराभ्याम्
नगरेभ्यः
ಷಷ್ಠೀ
नगरस्य
नगरयोः
नगराणाम्
ಸಪ್ತಮೀ
नगरे
नगरयोः
नगरेषु


ಇತರರು