नगर विभक्तीरूपे
(नपुंसकलिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
नगरम्
नगरे
नगराणि
संबोधन
नगर
नगरे
नगराणि
द्वितीया
नगरम्
नगरे
नगराणि
तृतीया
नगरेण
नगराभ्याम्
नगरैः
चतुर्थी
नगराय
नगराभ्याम्
नगरेभ्यः
पंचमी
नगरात् / नगराद्
नगराभ्याम्
नगरेभ्यः
षष्ठी
नगरस्य
नगरयोः
नगराणाम्
सप्तमी
नगरे
नगरयोः
नगरेषु
एक
द्वि
अनेक
प्रथमा
नगरम्
नगरे
नगराणि
सम्बोधन
नगर
नगरे
नगराणि
द्वितीया
नगरम्
नगरे
नगराणि
तृतीया
नगरेण
नगराभ्याम्
नगरैः
चतुर्थी
नगराय
नगराभ्याम्
नगरेभ्यः
पञ्चमी
नगरात् / नगराद्
नगराभ्याम्
नगरेभ्यः
षष्ठी
नगरस्य
नगरयोः
नगराणाम्
सप्तमी
नगरे
नगरयोः
नगरेषु
इतर