नखित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
नखितः
नखितौ
नखिताः
ಸಂಬೋಧನ
नखित
नखितौ
नखिताः
ದ್ವಿತೀಯಾ
नखितम्
नखितौ
नखितान्
ತೃತೀಯಾ
नखितेन
नखिताभ्याम्
नखितैः
ಚತುರ್ಥೀ
नखिताय
नखिताभ्याम्
नखितेभ्यः
ಪಂಚಮೀ
नखितात् / नखिताद्
नखिताभ्याम्
नखितेभ्यः
ಷಷ್ಠೀ
नखितस्य
नखितयोः
नखितानाम्
ಸಪ್ತಮೀ
नखिते
नखितयोः
नखितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
नखितः
नखितौ
नखिताः
ಸಂಬೋಧನ
नखित
नखितौ
नखिताः
ದ್ವಿತೀಯಾ
नखितम्
नखितौ
नखितान्
ತೃತೀಯಾ
नखितेन
नखिताभ्याम्
नखितैः
ಚತುರ್ಥೀ
नखिताय
नखिताभ्याम्
नखितेभ्यः
ಪಂಚಮೀ
नखितात् / नखिताद्
नखिताभ्याम्
नखितेभ्यः
ಷಷ್ಠೀ
नखितस्य
नखितयोः
नखितानाम्
ಸಪ್ತಮೀ
नखिते
नखितयोः
नखितेषु


ಇತರರು