नखित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
नखितः
नखितौ
नखिताः
संबोधन
नखित
नखितौ
नखिताः
द्वितीया
नखितम्
नखितौ
नखितान्
तृतीया
नखितेन
नखिताभ्याम्
नखितैः
चतुर्थी
नखिताय
नखिताभ्याम्
नखितेभ्यः
पंचमी
नखितात् / नखिताद्
नखिताभ्याम्
नखितेभ्यः
षष्ठी
नखितस्य
नखितयोः
नखितानाम्
सप्तमी
नखिते
नखितयोः
नखितेषु
 
एक
द्वि
अनेक
प्रथमा
नखितः
नखितौ
नखिताः
सम्बोधन
नखित
नखितौ
नखिताः
द्वितीया
नखितम्
नखितौ
नखितान्
तृतीया
नखितेन
नखिताभ्याम्
नखितैः
चतुर्थी
नखिताय
नखिताभ्याम्
नखितेभ्यः
पञ्चमी
नखितात् / नखिताद्
नखिताभ्याम्
नखितेभ्यः
षष्ठी
नखितस्य
नखितयोः
नखितानाम्
सप्तमी
नखिते
नखितयोः
नखितेषु


इतर