नक्षक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
नक्षकः
नक्षकौ
नक्षकाः
संबोधन
नक्षक
नक्षकौ
नक्षकाः
द्वितीया
नक्षकम्
नक्षकौ
नक्षकान्
तृतीया
नक्षकेण
नक्षकाभ्याम्
नक्षकैः
चतुर्थी
नक्षकाय
नक्षकाभ्याम्
नक्षकेभ्यः
पंचमी
नक्षकात् / नक्षकाद्
नक्षकाभ्याम्
नक्षकेभ्यः
षष्ठी
नक्षकस्य
नक्षकयोः
नक्षकाणाम्
सप्तमी
नक्षके
नक्षकयोः
नक्षकेषु
 
एक
द्वि
अनेक
प्रथमा
नक्षकः
नक्षकौ
नक्षकाः
सम्बोधन
नक्षक
नक्षकौ
नक्षकाः
द्वितीया
नक्षकम्
नक्षकौ
नक्षकान्
तृतीया
नक्षकेण
नक्षकाभ्याम्
नक्षकैः
चतुर्थी
नक्षकाय
नक्षकाभ्याम्
नक्षकेभ्यः
पञ्चमी
नक्षकात् / नक्षकाद्
नक्षकाभ्याम्
नक्षकेभ्यः
षष्ठी
नक्षकस्य
नक्षकयोः
नक्षकाणाम्
सप्तमी
नक्षके
नक्षकयोः
नक्षकेषु


इतर