नंष्टव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
नंष्टव्यः
नंष्टव्यौ
नंष्टव्याः
ಸಂಬೋಧನ
नंष्टव्य
नंष्टव्यौ
नंष्टव्याः
ದ್ವಿತೀಯಾ
नंष्टव्यम्
नंष्टव्यौ
नंष्टव्यान्
ತೃತೀಯಾ
नंष्टव्येन
नंष्टव्याभ्याम्
नंष्टव्यैः
ಚತುರ್ಥೀ
नंष्टव्याय
नंष्टव्याभ्याम्
नंष्टव्येभ्यः
ಪಂಚಮೀ
नंष्टव्यात् / नंष्टव्याद्
नंष्टव्याभ्याम्
नंष्टव्येभ्यः
ಷಷ್ಠೀ
नंष्टव्यस्य
नंष्टव्ययोः
नंष्टव्यानाम्
ಸಪ್ತಮೀ
नंष्टव्ये
नंष्टव्ययोः
नंष्टव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
नंष्टव्यः
नंष्टव्यौ
नंष्टव्याः
ಸಂಬೋಧನ
नंष्टव्य
नंष्टव्यौ
नंष्टव्याः
ದ್ವಿತೀಯಾ
नंष्टव्यम्
नंष्टव्यौ
नंष्टव्यान्
ತೃತೀಯಾ
नंष्टव्येन
नंष्टव्याभ्याम्
नंष्टव्यैः
ಚತುರ್ಥೀ
नंष्टव्याय
नंष्टव्याभ्याम्
नंष्टव्येभ्यः
ಪಂಚಮೀ
नंष्टव्यात् / नंष्टव्याद्
नंष्टव्याभ्याम्
नंष्टव्येभ्यः
ಷಷ್ಠೀ
नंष्टव्यस्य
नंष्टव्ययोः
नंष्टव्यानाम्
ಸಪ್ತಮೀ
नंष्टव्ये
नंष्टव्ययोः
नंष्टव्येषु


ಇತರರು