नंष्टव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
नंष्टव्यः
नंष्टव्यौ
नंष्टव्याः
ସମ୍ବୋଧନ
नंष्टव्य
नंष्टव्यौ
नंष्टव्याः
ଦ୍ୱିତୀୟା
नंष्टव्यम्
नंष्टव्यौ
नंष्टव्यान्
ତୃତୀୟା
नंष्टव्येन
नंष्टव्याभ्याम्
नंष्टव्यैः
ଚତୁର୍ଥୀ
नंष्टव्याय
नंष्टव्याभ्याम्
नंष्टव्येभ्यः
ପଞ୍ଚମୀ
नंष्टव्यात् / नंष्टव्याद्
नंष्टव्याभ्याम्
नंष्टव्येभ्यः
ଷଷ୍ଠୀ
नंष्टव्यस्य
नंष्टव्ययोः
नंष्टव्यानाम्
ସପ୍ତମୀ
नंष्टव्ये
नंष्टव्ययोः
नंष्टव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
नंष्टव्यः
नंष्टव्यौ
नंष्टव्याः
ସମ୍ବୋଧନ
नंष्टव्य
नंष्टव्यौ
नंष्टव्याः
ଦ୍ୱିତୀୟା
नंष्टव्यम्
नंष्टव्यौ
नंष्टव्यान्
ତୃତୀୟା
नंष्टव्येन
नंष्टव्याभ्याम्
नंष्टव्यैः
ଚତୁର୍ଥୀ
नंष्टव्याय
नंष्टव्याभ्याम्
नंष्टव्येभ्यः
ପଞ୍ଚମୀ
नंष्टव्यात् / नंष्टव्याद्
नंष्टव्याभ्याम्
नंष्टव्येभ्यः
ଷଷ୍ଠୀ
नंष्टव्यस्य
नंष्टव्ययोः
नंष्टव्यानाम्
ସପ୍ତମୀ
नंष्टव्ये
नंष्टव्ययोः
नंष्टव्येषु


ଅନ୍ୟ