ध्वञ्जितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ध्वञ्जितव्यः
ध्वञ्जितव्यौ
ध्वञ्जितव्याः
ಸಂಬೋಧನ
ध्वञ्जितव्य
ध्वञ्जितव्यौ
ध्वञ्जितव्याः
ದ್ವಿತೀಯಾ
ध्वञ्जितव्यम्
ध्वञ्जितव्यौ
ध्वञ्जितव्यान्
ತೃತೀಯಾ
ध्वञ्जितव्येन
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्यैः
ಚತುರ್ಥೀ
ध्वञ्जितव्याय
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्येभ्यः
ಪಂಚಮೀ
ध्वञ्जितव्यात् / ध्वञ्जितव्याद्
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्येभ्यः
ಷಷ್ಠೀ
ध्वञ्जितव्यस्य
ध्वञ्जितव्ययोः
ध्वञ्जितव्यानाम्
ಸಪ್ತಮೀ
ध्वञ्जितव्ये
ध्वञ्जितव्ययोः
ध्वञ्जितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ध्वञ्जितव्यः
ध्वञ्जितव्यौ
ध्वञ्जितव्याः
ಸಂಬೋಧನ
ध्वञ्जितव्य
ध्वञ्जितव्यौ
ध्वञ्जितव्याः
ದ್ವಿತೀಯಾ
ध्वञ्जितव्यम्
ध्वञ्जितव्यौ
ध्वञ्जितव्यान्
ತೃತೀಯಾ
ध्वञ्जितव्येन
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्यैः
ಚತುರ್ಥೀ
ध्वञ्जितव्याय
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्येभ्यः
ಪಂಚಮೀ
ध्वञ्जितव्यात् / ध्वञ्जितव्याद्
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्येभ्यः
ಷಷ್ಠೀ
ध्वञ्जितव्यस्य
ध्वञ्जितव्ययोः
ध्वञ्जितव्यानाम्
ಸಪ್ತಮೀ
ध्वञ्जितव्ये
ध्वञ्जितव्ययोः
ध्वञ्जितव्येषु


ಇತರರು