ध्वञ्जितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
ध्वञ्जितव्यः
ध्वञ्जितव्यौ
ध्वञ्जितव्याः
ସମ୍ବୋଧନ
ध्वञ्जितव्य
ध्वञ्जितव्यौ
ध्वञ्जितव्याः
ଦ୍ୱିତୀୟା
ध्वञ्जितव्यम्
ध्वञ्जितव्यौ
ध्वञ्जितव्यान्
ତୃତୀୟା
ध्वञ्जितव्येन
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्यैः
ଚତୁର୍ଥୀ
ध्वञ्जितव्याय
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्येभ्यः
ପଞ୍ଚମୀ
ध्वञ्जितव्यात् / ध्वञ्जितव्याद्
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्येभ्यः
ଷଷ୍ଠୀ
ध्वञ्जितव्यस्य
ध्वञ्जितव्ययोः
ध्वञ्जितव्यानाम्
ସପ୍ତମୀ
ध्वञ्जितव्ये
ध्वञ्जितव्ययोः
ध्वञ्जितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
ध्वञ्जितव्यः
ध्वञ्जितव्यौ
ध्वञ्जितव्याः
ସମ୍ବୋଧନ
ध्वञ्जितव्य
ध्वञ्जितव्यौ
ध्वञ्जितव्याः
ଦ୍ୱିତୀୟା
ध्वञ्जितव्यम्
ध्वञ्जितव्यौ
ध्वञ्जितव्यान्
ତୃତୀୟା
ध्वञ्जितव्येन
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्यैः
ଚତୁର୍ଥୀ
ध्वञ्जितव्याय
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्येभ्यः
ପଞ୍ଚମୀ
ध्वञ्जितव्यात् / ध्वञ्जितव्याद्
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्येभ्यः
ଷଷ୍ଠୀ
ध्वञ्जितव्यस्य
ध्वञ्जितव्ययोः
ध्वञ्जितव्यानाम्
ସପ୍ତମୀ
ध्वञ्जितव्ये
ध्वञ्जितव्ययोः
ध्वञ्जितव्येषु


ଅନ୍ୟ