ध्रेकणीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ध्रेकणीयः
ध्रेकणीयौ
ध्रेकणीयाः
ಸಂಬೋಧನ
ध्रेकणीय
ध्रेकणीयौ
ध्रेकणीयाः
ದ್ವಿತೀಯಾ
ध्रेकणीयम्
ध्रेकणीयौ
ध्रेकणीयान्
ತೃತೀಯಾ
ध्रेकणीयेन
ध्रेकणीयाभ्याम्
ध्रेकणीयैः
ಚತುರ್ಥೀ
ध्रेकणीयाय
ध्रेकणीयाभ्याम्
ध्रेकणीयेभ्यः
ಪಂಚಮೀ
ध्रेकणीयात् / ध्रेकणीयाद्
ध्रेकणीयाभ्याम्
ध्रेकणीयेभ्यः
ಷಷ್ಠೀ
ध्रेकणीयस्य
ध्रेकणीययोः
ध्रेकणीयानाम्
ಸಪ್ತಮೀ
ध्रेकणीये
ध्रेकणीययोः
ध्रेकणीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ध्रेकणीयः
ध्रेकणीयौ
ध्रेकणीयाः
ಸಂಬೋಧನ
ध्रेकणीय
ध्रेकणीयौ
ध्रेकणीयाः
ದ್ವಿತೀಯಾ
ध्रेकणीयम्
ध्रेकणीयौ
ध्रेकणीयान्
ತೃತೀಯಾ
ध्रेकणीयेन
ध्रेकणीयाभ्याम्
ध्रेकणीयैः
ಚತುರ್ಥೀ
ध्रेकणीयाय
ध्रेकणीयाभ्याम्
ध्रेकणीयेभ्यः
ಪಂಚಮೀ
ध्रेकणीयात् / ध्रेकणीयाद्
ध्रेकणीयाभ्याम्
ध्रेकणीयेभ्यः
ಷಷ್ಠೀ
ध्रेकणीयस्य
ध्रेकणीययोः
ध्रेकणीयानाम्
ಸಪ್ತಮೀ
ध्रेकणीये
ध्रेकणीययोः
ध्रेकणीयेषु


ಇತರರು