ध्रुव ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ध्रुवः
ध्रुवौ
ध्रुवाः
ಸಂಬೋಧನ
ध्रुव
ध्रुवौ
ध्रुवाः
ದ್ವಿತೀಯಾ
ध्रुवम्
ध्रुवौ
ध्रुवान्
ತೃತೀಯಾ
ध्रुवेण
ध्रुवाभ्याम्
ध्रुवैः
ಚತುರ್ಥೀ
ध्रुवाय
ध्रुवाभ्याम्
ध्रुवेभ्यः
ಪಂಚಮೀ
ध्रुवात् / ध्रुवाद्
ध्रुवाभ्याम्
ध्रुवेभ्यः
ಷಷ್ಠೀ
ध्रुवस्य
ध्रुवयोः
ध्रुवाणाम्
ಸಪ್ತಮೀ
ध्रुवे
ध्रुवयोः
ध्रुवेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ध्रुवः
ध्रुवौ
ध्रुवाः
ಸಂಬೋಧನ
ध्रुव
ध्रुवौ
ध्रुवाः
ದ್ವಿತೀಯಾ
ध्रुवम्
ध्रुवौ
ध्रुवान्
ತೃತೀಯಾ
ध्रुवेण
ध्रुवाभ्याम्
ध्रुवैः
ಚತುರ್ಥೀ
ध्रुवाय
ध्रुवाभ्याम्
ध्रुवेभ्यः
ಪಂಚಮೀ
ध्रुवात् / ध्रुवाद्
ध्रुवाभ्याम्
ध्रुवेभ्यः
ಷಷ್ಠೀ
ध्रुवस्य
ध्रुवयोः
ध्रुवाणाम्
ಸಪ್ತಮೀ
ध्रुवे
ध्रुवयोः
ध्रुवेषु


ಇತರರು