ध्राखक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ध्राखकः
ध्राखकौ
ध्राखकाः
ಸಂಬೋಧನ
ध्राखक
ध्राखकौ
ध्राखकाः
ದ್ವಿತೀಯಾ
ध्राखकम्
ध्राखकौ
ध्राखकान्
ತೃತೀಯಾ
ध्राखकेण
ध्राखकाभ्याम्
ध्राखकैः
ಚತುರ್ಥೀ
ध्राखकाय
ध्राखकाभ्याम्
ध्राखकेभ्यः
ಪಂಚಮೀ
ध्राखकात् / ध्राखकाद्
ध्राखकाभ्याम्
ध्राखकेभ्यः
ಷಷ್ಠೀ
ध्राखकस्य
ध्राखकयोः
ध्राखकाणाम्
ಸಪ್ತಮೀ
ध्राखके
ध्राखकयोः
ध्राखकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ध्राखकः
ध्राखकौ
ध्राखकाः
ಸಂಬೋಧನ
ध्राखक
ध्राखकौ
ध्राखकाः
ದ್ವಿತೀಯಾ
ध्राखकम्
ध्राखकौ
ध्राखकान्
ತೃತೀಯಾ
ध्राखकेण
ध्राखकाभ्याम्
ध्राखकैः
ಚತುರ್ಥೀ
ध्राखकाय
ध्राखकाभ्याम्
ध्राखकेभ्यः
ಪಂಚಮೀ
ध्राखकात् / ध्राखकाद्
ध्राखकाभ्याम्
ध्राखकेभ्यः
ಷಷ್ಠೀ
ध्राखकस्य
ध्राखकयोः
ध्राखकाणाम्
ಸಪ್ತಮೀ
ध्राखके
ध्राखकयोः
ध्राखकेषु


ಇತರರು