ध्राखक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
ध्राखकः
ध्राखकौ
ध्राखकाः
ସମ୍ବୋଧନ
ध्राखक
ध्राखकौ
ध्राखकाः
ଦ୍ୱିତୀୟା
ध्राखकम्
ध्राखकौ
ध्राखकान्
ତୃତୀୟା
ध्राखकेण
ध्राखकाभ्याम्
ध्राखकैः
ଚତୁର୍ଥୀ
ध्राखकाय
ध्राखकाभ्याम्
ध्राखकेभ्यः
ପଞ୍ଚମୀ
ध्राखकात् / ध्राखकाद्
ध्राखकाभ्याम्
ध्राखकेभ्यः
ଷଷ୍ଠୀ
ध्राखकस्य
ध्राखकयोः
ध्राखकाणाम्
ସପ୍ତମୀ
ध्राखके
ध्राखकयोः
ध्राखकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
ध्राखकः
ध्राखकौ
ध्राखकाः
ସମ୍ବୋଧନ
ध्राखक
ध्राखकौ
ध्राखकाः
ଦ୍ୱିତୀୟା
ध्राखकम्
ध्राखकौ
ध्राखकान्
ତୃତୀୟା
ध्राखकेण
ध्राखकाभ्याम्
ध्राखकैः
ଚତୁର୍ଥୀ
ध्राखकाय
ध्राखकाभ्याम्
ध्राखकेभ्यः
ପଞ୍ଚମୀ
ध्राखकात् / ध्राखकाद्
ध्राखकाभ्याम्
ध्राखकेभ्यः
ଷଷ୍ଠୀ
ध्राखकस्य
ध्राखकयोः
ध्राखकाणाम्
ସପ୍ତମୀ
ध्राखके
ध्राखकयोः
ध्राखकेषु


ଅନ୍ୟ