ध्राखक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
ध्राखकः
ध्राखकौ
ध्राखकाः
संबोधन
ध्राखक
ध्राखकौ
ध्राखकाः
द्वितीया
ध्राखकम्
ध्राखकौ
ध्राखकान्
तृतीया
ध्राखकेण
ध्राखकाभ्याम्
ध्राखकैः
चतुर्थी
ध्राखकाय
ध्राखकाभ्याम्
ध्राखकेभ्यः
पंचमी
ध्राखकात् / ध्राखकाद्
ध्राखकाभ्याम्
ध्राखकेभ्यः
षष्ठी
ध्राखकस्य
ध्राखकयोः
ध्राखकाणाम्
सप्तमी
ध्राखके
ध्राखकयोः
ध्राखकेषु
 
एक
द्वि
अनेक
प्रथमा
ध्राखकः
ध्राखकौ
ध्राखकाः
सम्बोधन
ध्राखक
ध्राखकौ
ध्राखकाः
द्वितीया
ध्राखकम्
ध्राखकौ
ध्राखकान्
तृतीया
ध्राखकेण
ध्राखकाभ्याम्
ध्राखकैः
चतुर्थी
ध्राखकाय
ध्राखकाभ्याम्
ध्राखकेभ्यः
पञ्चमी
ध्राखकात् / ध्राखकाद्
ध्राखकाभ्याम्
ध्राखकेभ्यः
षष्ठी
ध्राखकस्य
ध्राखकयोः
ध्राखकाणाम्
सप्तमी
ध्राखके
ध्राखकयोः
ध्राखकेषु


इतर