ध्रञ्जित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ध्रञ्जितः
ध्रञ्जितौ
ध्रञ्जिताः
ಸಂಬೋಧನ
ध्रञ्जित
ध्रञ्जितौ
ध्रञ्जिताः
ದ್ವಿತೀಯಾ
ध्रञ्जितम्
ध्रञ्जितौ
ध्रञ्जितान्
ತೃತೀಯಾ
ध्रञ्जितेन
ध्रञ्जिताभ्याम्
ध्रञ्जितैः
ಚತುರ್ಥೀ
ध्रञ्जिताय
ध्रञ्जिताभ्याम्
ध्रञ्जितेभ्यः
ಪಂಚಮೀ
ध्रञ्जितात् / ध्रञ्जिताद्
ध्रञ्जिताभ्याम्
ध्रञ्जितेभ्यः
ಷಷ್ಠೀ
ध्रञ्जितस्य
ध्रञ्जितयोः
ध्रञ्जितानाम्
ಸಪ್ತಮೀ
ध्रञ्जिते
ध्रञ्जितयोः
ध्रञ्जितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ध्रञ्जितः
ध्रञ्जितौ
ध्रञ्जिताः
ಸಂಬೋಧನ
ध्रञ्जित
ध्रञ्जितौ
ध्रञ्जिताः
ದ್ವಿತೀಯಾ
ध्रञ्जितम्
ध्रञ्जितौ
ध्रञ्जितान्
ತೃತೀಯಾ
ध्रञ्जितेन
ध्रञ्जिताभ्याम्
ध्रञ्जितैः
ಚತುರ್ಥೀ
ध्रञ्जिताय
ध्रञ्जिताभ्याम्
ध्रञ्जितेभ्यः
ಪಂಚಮೀ
ध्रञ्जितात् / ध्रञ्जिताद्
ध्रञ्जिताभ्याम्
ध्रञ्जितेभ्यः
ಷಷ್ಠೀ
ध्रञ्जितस्य
ध्रञ्जितयोः
ध्रञ्जितानाम्
ಸಪ್ತಮೀ
ध्रञ्जिते
ध्रञ्जितयोः
ध्रञ्जितेषु


ಇತರರು