ध्यायन्ती ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ध्यायन्ती
ध्यायन्त्यौ
ध्यायन्त्यः
ಸಂಬೋಧನ
ध्यायन्ति
ध्यायन्त्यौ
ध्यायन्त्यः
ದ್ವಿತೀಯಾ
ध्यायन्तीम्
ध्यायन्त्यौ
ध्यायन्तीः
ತೃತೀಯಾ
ध्यायन्त्या
ध्यायन्तीभ्याम्
ध्यायन्तीभिः
ಚತುರ್ಥೀ
ध्यायन्त्यै
ध्यायन्तीभ्याम्
ध्यायन्तीभ्यः
ಪಂಚಮೀ
ध्यायन्त्याः
ध्यायन्तीभ्याम्
ध्यायन्तीभ्यः
ಷಷ್ಠೀ
ध्यायन्त्याः
ध्यायन्त्योः
ध्यायन्तीनाम्
ಸಪ್ತಮೀ
ध्यायन्त्याम्
ध्यायन्त्योः
ध्यायन्तीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ध्यायन्ती
ध्यायन्त्यौ
ध्यायन्त्यः
ಸಂಬೋಧನ
ध्यायन्ति
ध्यायन्त्यौ
ध्यायन्त्यः
ದ್ವಿತೀಯಾ
ध्यायन्तीम्
ध्यायन्त्यौ
ध्यायन्तीः
ತೃತೀಯಾ
ध्यायन्त्या
ध्यायन्तीभ्याम्
ध्यायन्तीभिः
ಚತುರ್ಥೀ
ध्यायन्त्यै
ध्यायन्तीभ्याम्
ध्यायन्तीभ्यः
ಪಂಚಮೀ
ध्यायन्त्याः
ध्यायन्तीभ्याम्
ध्यायन्तीभ्यः
ಷಷ್ಠೀ
ध्यायन्त्याः
ध्यायन्त्योः
ध्यायन्तीनाम्
ಸಪ್ತಮೀ
ध्यायन्त्याम्
ध्यायन्त्योः
ध्यायन्तीषु